A 415-21 Narapatijayacaryāsvarodaya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 415/21
Title: Narapatijayacaryāsvarodaya
Dimensions: 24.6 x 10.5 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/195
Remarks:
Reel No. A 415-21 Inventory No. 45837
Title Narapatijayacaryāsvarodaya
Author Narapati
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete, damaged
Size 24.6 x 10.5 cm
Folios 8
Lines per Folio 8
Foliation figures in upper left-hand andlower right-hand margin of the verso, beneath the marginal title: na.ja.sva. and rāmaḥ
Place of Deposit NAK
Accession No. 3/195
Manuscript Features
Available foll. are 1–8.
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
mohāṃdhakāramagnānāṃ janānāṃ jñānarasmibhiḥ ||
kṛtam uddharaṇaṃ ye(2)na tan naumi śivabhāskaram || 1 ||
avyaktam avyayaṃ śāntaṃ nitāṃtaṃ yogināṃ priyaṃ ||
sarvānanda(3)svarūpaṃ yat tad vaṃde brahmasaṃjñakam || 2 ||
vividha vibudhavandyāṃ bhāratīṃ vandyamānaḥ
pravaraca(4)turabhāvaṃ dātu kāmo janebhyaḥ ||
narapatir iti loke khyātanāmābhidhāsyai
narapatija(5)yacaryānāmakaṃ śāstram etat || 3 || (fol. 1v1–5)
End
śāke sārke 12 hṛte skhāṃgai 60: śeṣāḥ syuḥ prabhavā(7)dayaḥ || ||
manuṣya mānatas tasmād asṭamo gurumānataḥ ||
prabhavādikrameṇaiva akārādi (8) svarās tathā |
varṣair dvādaśabhi–mekaikasya svarodaye || || asyāṃtarodaye || ||asyāṃta
asyāṃta–(fol. 8v6–8)
Colophon
iti yogasvaracakraṃ | (fol. 8v1)
Microfilm Details
Reel No. A 415/21
Date of Filming 30-07-1972
Exposures 9
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 12-08-2005
Bibliography