A 415-21 Narapatijayacaryāsvarodaya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 415/21
Title: Narapatijayacaryāsvarodaya
Dimensions: 24.6 x 10.5 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/195
Remarks:


Reel No. A 415-21 Inventory No. 45837

Title Narapatijayacaryāsvarodaya

Author Narapati

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, damaged

Size 24.6 x 10.5 cm

Folios 8

Lines per Folio 8

Foliation figures in upper left-hand andlower right-hand margin of the verso, beneath the marginal title: na.ja.sva. and rāmaḥ

Place of Deposit NAK

Accession No. 3/195

Manuscript Features

Available foll. are 1–8.

Excerpts

Beginning

śrīgaṇeśāya namaḥ || || 

mohāṃdhakāramagnānāṃ janānāṃ jñānarasmibhiḥ ||

kṛtam uddharaṇaṃ ye(2)na tan naumi śivabhāskaram || 1 ||

avyaktam avyayaṃ śāntaṃ nitāṃtaṃ yogināṃ priyaṃ ||

sarvānanda(3)svarūpaṃ yat tad vaṃde brahmasaṃjñakam || 2 ||

vividha vibudhavandyāṃ bhāratīṃ vandyamānaḥ

pravaraca(4)turabhāvaṃ dātu kāmo janebhyaḥ ||

narapatir iti loke khyātanāmābhidhāsyai

narapatija(5)yacaryānāmakaṃ śāstram etat || 3 || (fol. 1v1–5)

End

śāke sārke 12 hṛte skhāṃgai 60: śeṣāḥ syuḥ prabhavā(7)dayaḥ || || 

manuṣya mānatas tasmād asṭamo gurumānataḥ || 

prabhavādikrameṇaiva akārādi (8) svarās tathā | 

varṣair dvādaśabhi–mekaikasya svarodaye || || asyāṃtarodaye || ||asyāṃta

asyāṃta–(fol. 8v6–8)

Colophon

iti yogasvaracakraṃ | (fol. 8v1)

Microfilm Details

Reel No. A 415/21

Date of Filming 30-07-1972

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 12-08-2005

Bibliography